Literature

संस्कृतसाहित्यचर्यासपर्या

IV

इदानीं पाण्डित्यपारम्यमात्रमेदुरं दर्शनध्वनिदूरं प्रदर्शनपर्याप्तवाच्यवैदुष्यं विद्वत्काव्यविषये किञ्चिदालोचयामः। तदिदं बहुधा श्रद्धाजडं, रूपगर्वितं, यातयामञ्च कविकर्म परिणामात् प्रयत्नं, प्रतिभानात् पाण्डित्यं, परिपाकात् प्रावीण्यञ्च बहुमन्यमानानां दुर्विलसितमेव समजनि। अनेनैव हेतुना हि युगेऽस्मिन् कल्पनावतां कवीनां स्थाने वैदुष्यदुर्विदग्धानां प्रत्यादेश आसीत्।

[contextly_sidebar id="gitNMfbHZ2QNMTaRUVhC1ibNRkzznNpN"]

संस्कृतसाहित्यचर्यासपर्या

यदृच्छास्वच्छविस्तीर्णामविच्छिन्नरसावहाम्। 
अगाधापारपारम्यां श्रये संस्कृतवाहिनीम्॥

I

तदिदं मुदावहं यदाधुनिकसंस्कृतसाहित्यवरिवस्याविवेचनात्मकमत्र सत्रं प्रकल्पितम्। दिनद्वयात्मकेऽस्मिन् सारस्वतसवने समर्पितानि स्वरसानि बोधप्रदानि च नैकानि प्रस्तावनहवींषि, येन बुभुत्सवो व्युत्पिपत्सवश्च विद्वद्रसिकवैतानवह्नयः समाराधितास्स्युः। अन्यच्च प्रश्नोत्तरपुरोडाशानां संवादसोमाहुतीनां परिवादपशूनां च विनियोगेन सारस्वतसप्ततन्तुरयं सर्वथा सम्पन्न इति मन्ये।

Nilakantha Dikshita

Nilakantha Dikshita is one among the fine Sanskrit poets in whom we find a happy blend of erudition and creativity. He lived during a time when natural expression of the language was chained to a heavy boulder of exhibitionism, and originality suffered under its weight. Only a few poets could use this to their advantage. Kshemendra, Bhallata and Venkatadhvari barely managed to liberate themselves from this fetter and let their words flower freely. But this freedom too, was limited in their case.