Literature

A Story for a Verse - Mankha

यद्वक्रेण पथा प्रयासि सततं यद्वासि विद्वन्मन-
श्चौरी यच्च करोषि पूर्वसुकविप्रौढिप्रथोत्पुंसनम् ।
तस्माद्भारति सद्भिरत्रभवती तीक्ष्णेति संभाविता
तूर्णं पार्श्वममुष्य पार्थिवमणेरभ्येहि शुद्ध्यर्थिनी ॥

A Story for a Verse - Bilhana

बिंदुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोर्बिन्दुकं
कर्मेति क्रमशिक्षितान्वयकला ये केऽपि तेभ्योऽञ्जलिः ।
ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कैर्गिरां
उल्लासैः कवयन्ति बिल्हणकविस्तेष्वेव संनह्यति

A Story for a Verse - Bilhana

भट्टिर्नष्टो भारविश्चापि नष्टो
भिक्षुर्नष्टो भीमसेनोऽपि नष्टः ।
भुक्कुण्डोऽहं भूपतिस्त्वं हि राजन्
भम्भावल्यामन्तकस्संनिविष्टः ॥

In the last story we saw how Bilhana, the great poet who lived in the 11th century, fell in love with a princess. This story gives us an account of how, lost in love, he was about to lose his life.

A Story for a Verse – Bilhana

निरर्थकं जन्मगतं नलिन्या
यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव
कृता विनिद्रा नलिनी न येन ॥

Once, in the Pravarapura district of Kashmir, there lived a couple: Jyeshthakalasha and Nagaradevi. They had a son named Bilhana, who grew up to be a poet par excellence.

A Story for a Verse - Harihara and Madana

रे रे ग्रामकुविन्द कन्दलतया वस्त्राण्यमूनि त्वया
गोणीविभ्रमभाजनानि शतशोऽप्यात्मा किमायास्यते ।
अप्येकं रुचिरं चिरादभिनवं वासस्तदासूत्रतां
येन्नोज्झन्ति कुचस्थलात् क्षणमपि क्षोणीभृतां वल्लभाः ॥

A Story for a Verse - Sriharsha

काव्यप्रकाशो यवनः
काव्याली च कुलाङ्गना ।
अनेन प्रसभाकृष्टा
कष्टमेषाऽश्नुते दशाम् ॥

We have seen that Sriharsha pleased Vindhya-vasini-devi and was blessed with impeccable poetic prowess. Not wanting to go out of league of everyone around him, he consciously dimmed his abilities and composed the epic-poem Naishadhiya-charitam.

No Regrets

Chakravarti Rajagopalachari (1878-1972), popularly known as ‘Rajaji’ or ‘CR’ was a renowned advocate, statesman, writer, freedom fighter, journalist, and political leader. He was hailed as M K Gandhi’s conscience-keeper (somebody had to be, for better or for worse). A voracious reader, original thinker, astute politician, and prolific writer, Rajaji was a modern-day renaissance man. He was also a devout Hindu with a firm belief in the almighty and great admiration for saints like Shankara and Ramanuja.

A Story for a Verse - Sriharsha

साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले
तर्के वा मयि संविधातरि समं लीलायते भारती ।
शय्या वास्तु मृदूत्तरच्छदवती दर्भाङ्कुरैरास्तृता
भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम् ॥