साहित्यसंहिता

संहितात्मकमिदं जगत् । संहिता नाम कश्चन समूहो यत्र नैकानि द्रव्याणि परस्परं संनिकृष्टानि। “परः संनिकर्षः संहिता” इतीदं पाणिनिमहर्षिभिः सन्दृब्धं सूत्रमत्रावधेयम् । यद्यपि समूह-समुदाय-संमेलनादयः शब्दा अमुमेवार्थं प्रकटीकुर्वन्ति तथापि गहनार्थगर्भितविषयाणां प्रस्तावनावसरे संहिताशब्दप्रयोग एवाभ्यर्हिततमः । अयमेव हि साम्प्रदायिको नयः ।

यत्र नैकद्रव्याणां समवायो दृश्यते, यत्र पुनस्तानि द्रव्याण्येकीभूय स्वीयकर्मसु प्रवृत्तानि दृश्यन्ते तत्र सर्वत्रापि संहितैषा विलसति।

किं नाम जगत् ? विविधाकाराणां, विविधगुणानां, विविधक्रियाणां च समवायविधिना सञ्जातः कश्चनासङ्ख्येयद्रव्यगुणसमूहो ननु?

प्रपञ्चस्तावन्नैकरूपेण नैकत्र च प्रपञ्चितः परिलक्ष्यते । एतत्सर्वं कया नु वा रज्ज्वा निबद्धम् ? सर्वत्रापि दरीदृश्यते पार्थक्यम् । पृथगेव गिरिः, पृथगेव सिकताः, पृथगेव मृत्स्ना; एवमेव रत्नमन्यत्, लोहमन्यत्; अन्यैव नदी, अन्या हि वापी, सागरोऽप्यन्यः; वनं पृथक्, तत्रत्येषु वृक्षेषु केचन प्रांशवः, केचन वामनाः, केचन मध्यमाः; एवमेव वल्लीषु काचित्कोमला, काचित्कर्कशा; किसलयमन्यत्, कण्टकमन्यत्; दशविधानि तृणानि; शतसङ्ख्याका मृगाः; सहस्राधिकाः पक्षिणः; लक्षान्तराणि क्रिमि-कीटकानि; जगति यावत्परिमाणेन सन्ति मानवास्तावतैव परिमाणेन तद्रीतयो वृत्तयश्च विद्यन्ते । समस्तमिदं वस्तुजातमेकत्र समाकलय्य केन वा ब्रह्माण्डं संङ्कल्पितं कल्पितं च ?

भगवती श्रुतिराह – एकीकरणचणा रज्जवः पञ्चेति । यथा –

भूमिः, आकाशं (पर्यावरणं), ज्ञानपरम्परा, वंशपरम्परा, हनुव्यपदेशेनाऽहाराहङ्कारपरम्परा । इमानि रज्जुपर्यायाणि पञ्चाधिकरणानि ।

“पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।” (तैत्तिरीयोपनिषत्, १.३.१)

एता एव संहिताः प्रपञ्चरचनायां प्रमुखा इति तैत्तिरीयोपनिषत्सु व्यवहृताः ।

  • अधिलोकम् । अथवा भौतद्रव्यसङ्घटनम् ;
  • अधिज्यौतिषम् । अथवा तेजश्शक्तिव्यापनम् ;
  • अधिविद्यम् । अथवा ज्ञानविज्ञानप्रसरणम् ;
  • अधिप्रजम् । अथवा जातिकुलसन्तानसङ्कलनम्;
  • अध्यात्मम् । अथवा जीवलोकव्यवहारसंवेदनम् ।

स्यान्नाम यत्किञ्चिदपि वस्तु जगज्जीवनसंबद्धं; तदवश्यमन्तर्भवत्यस्मिन् महासंहितापञ्चके कस्मिंश्चिद्विभागे । तदन्यतममेकं सम्प्रति परिशीलयामः ।

“अथाधिलोकम् । पृथिवी पूर्वरूपम् ।
द्यौरुत्तररूपम् । आकाशः सन्धिः ।
वायुस्सन्धानम् । इत्यधिलोकम् ॥”

(अथ लोको विविच्यते । पृथिवीत्येकं द्रव्यम् । द्यौरिति तदुत्तरम् । आकाशेन तयोः संबन्धः कल्प्यते । तत्साधनं हि वायुः । इत्येषा लोकसंस्थितिः ।)

इयमन्या महासंहिता –

“अथाधिप्रजम् । माता पूर्वरूपम् ।
पितोत्तररूपम् । प्रजा सन्धिः ।
प्रजननं सन्धानम् । इत्यधिप्रजम् ॥”

(अथ प्रजा – तन्नाम प्राणिसमुदायो – विव्रियते । अत्रादिमं तत्त्वं माता । पिता तदनन्तरम् । तयोः सन्ततिरेव सम्बन्धग्रन्थिः । प्रजोत्पादनक्रिया तत्र साधनम् । इत्येतावान्प्रजोपन्यासः ।)

D V GUNDAPPA

विश्वसृष्टिर्नाम पूज्या रहस्यभूता च क्रिया । तत्संबद्धा “महा”संहिताः । तासु महासंहितास्वन्यतममधिविद्यम् । अधिविद्ये तावदन्तर्गतं किमपि विशिष्टं वस्तु – काव्यम् ।

महासंहिता नाम केचन रज्जुविशेषा इत्यवोचाम । यथा हि नानागुणानां संनिपातेन रच्यते रज्जुस्तथैव निर्मितिरपि महासंहितानाम्।

विद्यादाम्नि किल व्यवस्थापिता नैकप्रकारा ज्ञानविज्ञानकलादयः । तत्रैकं गुणकल्पं हि साहित्यम् ।  अनयैव दृशा परिशीलयामश्चेदवश्यं ज्ञायते यत्साहित्यं कस्याश्चन विराड्रज्जोरंशभूतमिति । अत एव हि विराट्पुरुषे विहितायां वरिवस्यायां कलामात्रं साहित्यार्थमपि युज्यते ।

एवं च, साहित्यमध्यात्मसंहितायामपि नियोजयितुमलम् । आत्मशोधकत्वात् ।

चिरन्तनमहर्षिविधेया वयं तैरुपदिष्टे मार्गे यदि किञ्चिदिवाग्रे प्रसृत्य काव्यविषयीभूतां कामपि लघुसंहितां रचयामश्चेत्तन्नापचाराय कल्पत इति विश्वसिमः ।

अथाधिकाव्यम् । कविप्रतिभा पूर्वरूपम् ।
श्रोतृहृदयमुत्तररूपम् । रसानुभूतिः सन्धिः ।
वाक्कौशलं सन्धानम् । इत्यधिकाव्यम् ॥

(अथ काव्यं निरुच्यते । कवेः प्रतिभैव प्रथमः पदार्थः । सहृदयहृदयमेव पदार्थान्तरम् । रसानुभूतिद्वारा तयोः सम्बन्धः । तत्साधनं तु वाक्चमत्क्रियादिकम् । एतावद्धि काव्यकथनम् ।)

प्रतिभा नाम प्रतिफलनशक्तिः; अथवा प्रत्युत्तरशक्तिरित्यपि वक्तुमलम् । यद्वदादर्शस्तदग्रवर्तिनं समस्तमपि वस्तुजातमात्मनि प्रतिफलति तद्वदेव मनुष्यस्यान्तरङ्गस्तत्परितो वर्तमानानां लोकजीवनसंन्दर्भाणां सारभूतं भावार्थं निजवाचा यदि निरूपयेत्तर्हि कार्यस्यास्य साधनशक्तिः प्रतिभेति गीयते । निर्विशिष्टस्तु नरो बहिरङ्गजीवनप्रश्नेभ्यः  स्वीयबहिरङ्गविधिना प्रत्युत्तरीति । कविस्तु न तथा । लोकान्तरङ्गजीवनं सम्यगुत्तरीतुं तस्यान्तरङ्ग एवालम् । सामान्यमानवापेक्षया कवौ संवेदनशक्तिर्व्यञ्जनशक्तिश्च समधिकतया भवत इति निश्चप्रचम् । तादृशी विशिष्टा शक्तिः प्रतिभा [1]

हृदयं नाम नरस्यान्तरङ्गे स्थितमनुभवस्थानम्। हर्ष-शोक-प्रीति-उत्साह-भय-क्रोधात्मकानां मनश्चलनानां समेषां हृदयमेवाधिष्ठानम् । लोकसम्पर्कवशादुत्पद्यमानयोः साफल्यवैफल्ययोरिह भुक्तिर्हृदयाधीना ।

रसो नाम रुचिः, आस्वादः  (“रस आस्वादनस्नेहनयोः” )। स एकश्चित्तावर्जकसामर्थ्यवान् गुणविशेषः । स एव गुणः कस्मिंश्चिद्वस्तुनि वर्तमानः सन् तमास्वाद्ययोग्यं विदधाति । तेनैव हेतुना तद्वस्तु नः प्रीतिपात्रतां भजते । यथायोग्यं च तद्विषयेऽस्मासु पिपासा, बुभुक्षा, जिघृक्षा वा समुत्पद्यते ।  फलरस इति श्रवणानुपदमस्माकं मनःपटलं नायाति तस्य द्रवत्वं वा घनत्वं; तस्याकृतिर्वा वर्णविन्यासः; अपि तु तस्य रसनासौख्यविधायिका शक्तिरेव । सैव तस्य रसः । अतः सुखजनकगुण एव रसः ।

सुखोत्पत्तिः कुतः? भोजनसुखस्योत्पत्तिर्भोज्यवस्तुन्यस्ति वा, उत भोजनसाधने भोक्तृमुखे ? उभयत्रापि न । तयोः संयोग एव रुचिप्रतीतिः । तस्मादाहाररुचेस्तदाहारिणो रसनायाश्च संयोगः सम्भवेत् । तेनोत्पद्यते भोजनसुखम् ।  तथैव काव्यसन्दर्भे कविवचनेन सह सहृदयहृदयसंयोगाद्रसानुभवो भवति । कवि-सहृदययोः परस्पारानुगुण्यमेव संयोगममुं परिपुष्णाति । यथा दाम्पत्ये पतिपत्न्योरानुगुण्येन जीवनस्वारस्यं वर्धते तथैव काव्येऽपि कवि-सहृदययोः परस्परस्वभावसंमेलनेन सुखानुभवस्य पौष्कल्यम् । ताभ्यामवश्यं  मनोधर्मम्, अभिव्यक्तिरीतिं, सन्तोषस्थानं च मिथोऽवगाह्यानुसर्तव्या, येन रससन्धिरुदेति । यदि रससन्धिर्न भवति तर्हि परस्परसंवेदनाकिञ्चन्यमेव हेतुः । आकिञ्चन्यमिदं पुनः कवौ स्यादथवा सहृदयेऽपि । कदाचिदुभयत्रापि । तद्व्यतिरेकेण यदा कवि-सहृदययोरन्तरङ्गसन्धिर्भविता तदैव रससिद्धिरपि सम्पद्यते । निश्चयेनासौ रससिद्धिः पुण्ययोगः ।

उपनिषत्प्रतिपादितं संहितापञ्चकं प्रपञ्चप्रकृतेः केन्द्रस्थानीयम् ।  संहितानामेतासामुत्पत्तिर्भगवल्लीलेति हेतुना ताः किल महासंहिता इति कीर्तिताः । एतद्व्यतिरेकेण सन्ति केचन गीत-चित्र-काव्यादिकलानिर्मिताः कर्तृ-भोक्तृसंबद्धाः पौरुषेयाः प्रकल्पाः । एते हि प्रकल्पाः कर्तृतन्त्रवलयविलीना इत्यनेन तन्निर्मितयो लघुसंहिता इति संज्ञिताः । महासंहितास्तु स्वशक्त्यैव निरन्तरं निरन्तरायं च प्रसरन्ति । परं तु सर्वाश्च लघुसंहिताः पुरुषतपःफलनियन्त्रिताः । यदा तपो नश्यति तदैव ता अपि विलयं यान्ति । एवं  काव्यरचना, काव्यप्रसारः, काव्यसुखानुभवश्च सुकृतयोगाः। इदमेव हि स्महर्षीणां मतम् ।

“एकः शब्दः । सुप्रयुक्तः । सम्यञ्ज्ञातः । स्वर्गे लोके कामधुग्भवति ।”

[1] Fine poetry, I think, is indefinite. In the sense that its language has a vague suggestiveness, on which its virtue largely depends and which disappears in a paraphrase. But this suggestiveness or untranslatable ‘meaning’ attaches to a definite mental matter, namely images and thoughts, the outlines of which should be clear to us, however little we may be able to exhaust their significance. We read for the most part half-asleep, but a poet writes wide awake. His thoughts may be unlike logical statements, and his images may conflict, but they are there and all alive; and our business is to recreate them. We are much mistaken when we foist upon him the misty generalities which his words at first may convey to us. There is no poetry in this indefiniteness, there is simply feebleness of imagination.

- A. C. Bradley in ‘A Commentary on Tennyson’s In Memoriam’ (1902)

The original essay "ಸಾಹಿತ್ಯ ಸಂಹಿತೆ" appears in the author's anthology ಕಾವ್ಯಸ್ವಾರಸ್ಯ, published by Kavyalaya, Mysore in 1975.

Translated from the original Kannada by Shashi Kiran B N.

Author(s)

About:

Devanahalli Venkataramanayya Gundappa (1887-1975) was a great visionary and polymath. He was a journalist, poet, art connoisseur, philosopher, political analyst, institution builder, social commentator, social worker, and activist.

Translator(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature and philosophy.

Prekshaa Publications

Karnataka’s celebrated polymath, D V Gundappa brings together in the fourth volume, some character sketches of the Dewans of Mysore preceded by an account of the political framework of the State before Independence and followed by a review of the political conditions of the State after 1940. These remarkable leaders of Mysore lived in a period that spans from the mid-nineteenth century to the...

Bharatiya Kavya-mimamseya Hinnele is a monograph on Indian Aesthetics by Mahamahopadhyaya N. Ranganatha Sharma. The book discusses the history and significance of concepts pivotal to Indian literary theory. It is equally useful to the learned and the laity.

Sahitya-samhite is a collection of literary essays in Kannada. The book discusses aestheticians such as Ananda-vardhana and Rajashekhara; Sanskrit scholars such as Mena Ramakrishna Bhat, Sridhar Bhaskar Varnekar and K S Arjunwadkar; and Kannada litterateurs such as DVG, S L Bhyrappa and S R Ramaswamy. It has a foreword by Shatavadhani Dr. R Ganesh.

The Mahābhārata is the greatest epic in the world both in magnitude and profundity. A veritable cultural compendium of Bhārata-varṣa, it is a product of the creative genius of Maharṣi Kṛṣṇa-dvaipāyana Vyāsa. The epic captures the experiential wisdom of our civilization and all subsequent literary, artistic, and philosophical creations are indebted to it. To read the Mahābhārata is to...

Shiva Rama Krishna

சிவன். ராமன். கிருஷ்ணன்.
இந்திய பாரம்பரியத்தின் முப்பெரும் கதாநாயகர்கள்.
உயர் இந்தியாவில் தலைமுறைகள் பல கடந்தும் கடவுளர்களாக போற்றப்பட்டு வழிகாட்டிகளாக விளங்குபவர்கள்.
மனித ஒற்றுமை நூற்றாண்டுகால பரிணாம வளர்ச்சியின் பரிமாணம்.
தனிநபர்களாகவும், குடும்ப உறுப்பினர்களாகவும், சமுதாய பிரஜைகளாகவும் நாம் அனைவரும் பரிமளிக்கிறோம்.
சிவன் தனிமனித அடையாளமாக அமைகிறான்....

ऋतुभिः सह कवयः सदैव सम्बद्धाः। विशिष्य संस्कृतकवयः। यथा हि ऋतवः प्रतिसंवत्सरं प्रतिनवतामावहन्ति मानवेषु तथैव ऋतुवर्णनान्यपि काव्यरसिकेषु कामपि विच्छित्तिमातन्वते। ऋतुकल्याणं हि सत्यमिदमेव हृदि कृत्वा प्रवृत्तम्। नगरजीवनस्य यान्त्रिकतां मान्त्रिकतां च ध्वनदिदं चम्पूकाव्यं गद्यपद्यमिश्रितमिति सुव्यक्तमेव। ऐदम्पूर्वतया प्रायः पुरीपरिसरप्रसृतानाम् ऋतूनां विलासोऽत्र प्रपञ्चितः। बेङ्गलूरुनामके...

The Art and Science of Avadhānam in Sanskrit is a definitive work on Sāhityāvadhānam, a form of Indian classical art based on multitasking, lateral thinking, and extempore versification. Dotted throughout with tasteful examples, it expounds in great detail on the theory and practice of this unique performing art. It is as much a handbook of performance as it is an anthology of well-turned...

This anthology is a revised edition of the author's 1978 classic. This series of essays, containing his original research in various fields, throws light on the socio-cultural landscape of Tamil Nadu spanning several centuries. These compelling episodes will appeal to scholars and laymen alike.
“When superstitious mediaevalists mislead the country about its judicial past, we have to...

The cultural history of a nation, unlike the customary mainstream history, has a larger time-frame and encompasses the timeless ethos of a society undergirding the course of events and vicissitudes. A major key to the understanding of a society’s unique character is an appreciation of the far-reaching contributions by outstanding personalities of certain periods – especially in the realms of...

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhānī Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective to every discussion. These essays deal with the philosophy, history, aesthetics, and practice of...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...