Prekshaa articles feed

समस्याख्यानम् - 1

समस्याख्यानम् अवधानस्य प्रमुखेष्वङ्गेष्वन्यतममनन्यञ्च । अनर्था असङ्गतार्था वा काचन पद्यपङ्क्तिः कविसम्मुखे प्रक्षिप्यते या च तेन प्रत्यग्रप्रतिभया अर्थसङ्गतिर्यथा स्यात् तथा पूरणीया । अयं च काव्यप्रकारः चिरात् प्रथतेतरां वाङ्मयप्रपञ्चे । सोऽयं प्रकारो न केवलं संस्कृते, प्रत्युत बह्वीषु भारतीयभाषासु प्राप्तप्रतिष्ठो विराजति । विशेषतः चित्रकाव्यप्रकारेषु अमुष्य अग्रपूजा सर्वसम्मता । वात्स्यायनेन चतुःषष्ट्यां कलासु काव्यसमस्यापूरणम् अपि सन्दृब्धं विद्यते । भूयःसु च सङ्ग्रहग्रन्थेषु एतत्प्रकारकाणि पद्यानि उल्लिखितान्यलं विलोकितुम् । यथा, सुभाषितरत्नभाण्डागारे चित्रप्रकरणे समस्याख्यानाख्यो विभाग

Uttara-kāṇḍa - Part 3 - Sītā is Abandoned by Rāma and Rescued by Vālmīki

Upon hearing the words of the sage, Rāma said, “There is no match for Hanūmān’s valour, commitment, sincerity, and strength. He found Jānakī in Laṅkā, reduced the city to ashes, and killed innumerable rākṣasas in the battle that broke out thereafter. If not for him, I could have never recovered Sītā and vanquished Rāvaṇa. When the hostility broke out between Vālī and Sugrīva, why didn’t Hanūmān merely burn up Vālī? Tell me everything about this great vānara!”

भारतीय क्षात्त्र परम्परा - Part 16

यत्र तत्र इस बात के भी संदर्भ मिलते हैं कि ग्रीक महिलाओं को भारत में काम पर रखा जाता था। श्यामिलक की पुस्तक ‘पाद-ताडितक-भाण’ में कुसुमपुरा में रहने वाले ग्रीक व्यापारियों का वर्णन है। ’मालविकाग्निमित्र’ में कालिदास ने लिखा है – “सिंधु नदी के दूर छोर पर पुष्यमित्र शुंग के पौत्र वसुमित्र ने ग्रीक सेना के विरुद्ध संघर्ष किया था”, किन्तु इन सब में कहीं भी सिकंदर का सन्दर्भ नहीं है। यह आक्रमण सिकंदर के उत्तराधिकारियों द्वारा उसकी मृत्यु के लगभग 150-200 वर्षों बाद किया गया था। हमारे कवियों तथा नाटककारों ने सिकंदर के आक्रमण को हीं भी एक बडे आक्रमण की मान्यता नहीं दी है

Conclusions (Part 2)

The Gītā is not a treatise with a limited outlook for one set of people. It is beneficial to the entire humankind. We firmly believe that the principles taught by the Gītā ought to be honoured by people of all countries, whatever stage they may be in. Their lives too would benefit from an application of the teachings of the Gītā. This treatise is for all humankind. This was not born only for the brāhmaṇas or the country of Bhārata.

निषिद्धाक्षरी - 2

विवर्गाक्षरी

विगतानि वर्गाक्षराणि यस्यामिति व्युत्पत्त्या यस्यां कवितायां कस्यचन वर्गविशेषस्य अक्षराणि यत्नेन वारितानि भवन्ति सा विवर्गाक्षरीति गीतमविगीतैर्विचक्षणैः । अनेनापि प्रकारेण निषिद्धाक्षरीविभागः शक्यो वर्तयितुम् । अत्र वर्गनिषेधो द्वेधा भवितुमर्हति यथा –

  1. कृत्स्ने पद्ये कस्यचन वर्गस्य निषेधः
  2. एकैकस्मिन् पादे एकैकस्य वर्गस्य निषेधः

तदेतदुभयमपि एकैकेनोदाहरणेन स्फुटीक्रियते –

1. विषयः – शिवः । निषिद्धवर्गः – पवर्गः । अवधानी – शतावधानी डा. आर्. गणेशः ।

Uttara-kāṇḍa - Part 2 - Rāvaṇa's Misdeeds

Even after having been cursed by Anaraṇya, Rāvaṇa continued to torment the worlds. Devarṣi Nārada warned him against it, but the rākṣasa paid no heed to the muni’s words. Learning of Rāvaṇa’s intentions to conquer Yama-loka, Nārada rushed to Yama’s abode and alerted him of the danger of the rākṣasa. Even as Nārada was speaking to Yama, Rāvaṇa started attacking the place mounted on his puṣpaka-vimāna. Yama’s men subdued the rākṣasas and grievously wounded them.