Author:shashikiran

Himalaya

प्रकाराः

दत्तपदीयं द्विप्रकारा सुकरा दुष्करा चेति । एतौ प्रकारौ सुयोज्या दुर्ज्योज्या चेत्यपि शक्यौ वक्तुम् । असौ तावदत्राभिप्रायः ।

सुकरदत्तपदी - यदि दत्तानि पदानि निर्दिष्टे विषये भाषायां च सुखेन योजयितुं शक्यानि तर्हि सा सुकरदत्तपदी । यथा वर, कर, चिर, सुर चेति । एषां पदानां संस्कृतपद्ये निवेशो नितान्तं सुशकः । तदाकारकाणां शब्दानां संस्कृते सहजतया उपलभ्यत्वात् ।

Upa-rūpakas

The Sāhitya-darpaṇa defines eighteen uparūpakas namely, nāṭikā, troṭaka, goṣṭhī, saṭṭaka, nāṭya-rāsaka, prasthāna, ullāpya, kāvya, preṅkhaṇa, rāsaka, saṃlāpaka, śrīgadita, śilpaka, vilāsikā, durmallikā, prakaraṇī, hallīśa, bhāṇikā

Ḍima – A ḍima is based on prakhyāta-vastu, i.e., a popular story. It is filled with supernatural and magical elements; eclipses and wars also come as a part of this genre of play. Radura is the primary rasa. The play is completely devoid of śānta, hāsya, and śṛṅgāra rasas. A ḍima typically consists of four aṅkas; connecting segments such as the viṣkambhaka and praveśaka are absent.

Nature

अशोक की अहिंसा नीति का आकलन

इत् सिंग जैसे चीनी यात्री के अभिलेखानुसार अशोक एक सन्यासी तथा बौद्ध भिक्षु था। उनके कथनानुसार उन्होने ऐसी प्रतिमा के दर्शन भी किये हैं। बौद्ध व्यवस्था में कोई भी सन्यासी पुनः गृहस्थ जीवन में प्रवेश कर सकता है। वे किसी भी अन्य आश्रम में प्रवेश कर सकते है।

Thoughts on the Three Matas

It has become common practice among us — notably among Brahmins — and especially among those who think they have understood the essence of a mata, to argue whether it is Dvaita, Advaita or Viśiṣṭādvaita, when they are faced with the prospect of understanding philosophical texts such as the Gītā or the Upaniṣads. When I translated Vedic texts such as the Puruṣa-sūkta into Kannada, many people would ask me this same question. I would reply in one of the following two ways :

Ocean

ಭಂಗೀಭಣಿತಿ

ಎಷ್ಟೋ ಬಾರಿ ಮಹಾಕವಿಗಳು ತಮ್ಮ ಕಾವ್ಯದ ನಡುವೆ ಪ್ರೌಢವೂ ಸಾಭಿಪ್ರಾಯವೂ ಆದ ಹೇಳಿಕೆಗಳನ್ನು ಮಾಡುವುದುಂಟು. ಇವುಗಳೆಲ್ಲ ಕಟ್ಟಕಡೆಗೆ ರಸಧ್ವನಿಯಲ್ಲಿ ಪರ್ಯವಸಿಸುತ್ತವೆಂಬುದು ಸತ್ಯ. ಆದರೆ ರೂಪದ ಮಟ್ಟಿಗೆ ಇವನ್ನು ನಿರ್ದಿಷ್ಟವಾದ ಒಂದು ಸ್ಫುಟಾಲಂಕಾರದಲ್ಲಿ ಅಳವಡಿಸಲಾಗುವುದಿಲ್ಲ; ಲಕ್ಷಣೆ ಮತ್ತು ವ್ಯಂಜನೆಗಳಿಗೂ ನೇರವಾಗಿ ತಳುಕು ಹಾಕಲು ಅನುಕೂಲಿಸುವುದಿಲ್ಲ. ಇಂಥವನ್ನು ಕುಂತಕನ ಮಾತಿನಂತೆ ‘ಭಂಗೀಭಣಿತಿ’ ಎನ್ನಬಹುದು. ಕನ್ನಡದಲ್ಲಿ ಡಿ.ವಿ.ಜಿ., ಕುವೆಂಪು, ಪುತಿನ ಮೊದಲಾದವರಲ್ಲಿ ಇವನ್ನು ಹೇರಳವಾಗಿ ಕಾಣಬಹುದು. ಪೈಗಳೂ ಇವರ ಸಾಲಿಗೆ ಸೇರುತ್ತಾರೆ. ಅವರ ‘ಯಾರೆಂಬರು ಮುಗಿದುವೆಂದು ಬವರಂ?’ ಎಂಬ ಕವಿತೆಯಿಂದ ಕೆಲವು ಸಾಲುಗಳನ್ನು ಉದಾಹರಿಸಬಹುದು:

Nāṭaka, prakaraṇa, bhāṇa, prahasana, ḍima, vyāyoga, samavakāra, vīthi, aṅka, and īhāmṛga – these constitute the ten rūpakas, i.e., the ten different genres of Sanskrit drama. The following are their main features as per the Nāṭyaśāstra and Sāhitya-darpaṇa.

बुद्ध द्वारा प्रतिपादित सातगुण – सप्तशील

udāracaritānām tu vasudhaiva kuṭumbakam ||
bāndhavā viṣṇubhaktāśca svadeśo bhuvanatrayam ||

Ocean

अथाधिक्रियते दत्तपदाख्यः[1] प्रकारः । अयमपि पद्यप्रकारोऽवधानप्रपञ्चे चिरात् समास्थितः सम्मानितश्च । एष पुनरस्य संक्षिप्तः परिचयः । इह प्रष्टा पद्यरचनार्थं वस्तु वृत्तं च निर्दिशन् चत्वारि पद्यान्यपि प्रददाति यानि क्रमेण चतुर्षु पादेषु विन्यस्यता कविना पद्यं प्रणेयं भवति । अत्र प्रष्ट्रा तादृशानि पदानि देयानि यानि निर्दिष्टे विषये भाषायां च दुर्घटानि भवेयुः । अतोऽत्र प्रायेण प्रष्टारो भाषान्तरीयाणि पदानि प्रदाय परिपीडयन्त्यवधानिनम् । तादृशेषु पदेषु दत्तेष्वेव अयं समाह्वः स्वाम् अभिख्यां पुष्णाति । दत्तानि पदानि तेष्वेवार्थे