Literature

“ಅಭಿನವಭಾರತಿ”ಯ ಕೆಲವೊಂದು ವೈಶಿಷ್ಟ್ಯಗಳು — ರಸಸೂತ್ರವಿವರಣೆ

ಅಭಿನವಗುಪ್ತನು ಮತ್ತೊಂದು ಕಡೆಯೂ (ಸಂ.೧, ಪು.೨೮೦) ರಸ ಮತ್ತು ಪುರುಷಾರ್ಥಗಳ ಸಂಬಂಧವನ್ನು ಚರ್ಚಿಸುತ್ತಾನೆ. ಅವನ ಪ್ರಕಾರ ರತಿಭಾವದಿಂದ ಉದ್ಭವಿಸುವ ಶೃಂಗಾರರಸವು ಕಾಮವೆಂಬ ಪುರುಷಾರ್ಥಕ್ಕೆ ಸಂವಾದಿ. ಅಂತೆಯೇ ಕ್ರೋಧಭಾವದಿಂದ ಹೊಮ್ಮುವ ರೌದ್ರರಸವು ಅರ್ಥಕ್ಕೆ ಸಂವಾದಿ. ಇದೇ ರೀತಿ ಧರ್ಮಕ್ಕೆ ಉತ್ಸಾಹಮೂಲದ ವೀರರಸವು ಸಂವಾದಿ. ಮೋಕ್ಷಕ್ಕಂತೂ ತತ್ತ್ವಜ್ಞಾನದಿಂದ ಹೊಮ್ಮುವ ನಿರ್ವೇದವೆಂಬ ಭಾವಮೂಲವಾದ ಶಾಂತರಸವೇ ಸಂವಾದಿ. “ದಶರೂಪಕಾಧ್ಯಾಯ”ದಲ್ಲಿಯೂ ಒಂದು ಕಡೆ ನಾಟಕ ಮತ್ತು ಪ್ರಕರಣಗಳ ಪುರುಷಾರ್ಥಪಾರಮ್ಯವನ್ನು ಚರ್ಚಿಸುತ್ತ ವಿವಿಧರಸಗಳಿಗೆ ಪುರುಷಾರ್ಥಗಳು ಹೇಗೆ ಹೊಂದಿಕೊಂಡು ಬರುತ್ತವೆಂಬುದನ್ನು ವಿಸ್ತರಿಸುತ್ತಾನೆ. ಇಲ್ಲಿಯೂ ರೌದ್ರರಸವನ್ನು ಅರ್ಥಕ್ಕೆ ಒಪ್ಪವಿಡುವುದು ಸುವೇದ್ಯ.

दिवः कान्तिमत्खण्डमेकम्—मेघदूते उज्जयिनीवर्णनम्

कविः कालिदासः

सोऽयमत्र विहितः कविकुलगुरोः कालिदासस्य काव्यसौन्दर्यसौविध्याविष्कारात्मकः प्रकल्पः। एष पुनरखण्डानन्दप्रदानपटुं खण्डकाव्यप्रवेकं मेघदूतं विषयीकृत्य कल्पितः। सत्यमेव; कालिदासवाङ्मयस्य नूतनविमर्शः प्रायेण वितथः प्रयासः। तथापि महाकवेरस्य वचोविच्छित्तिर्मां निजास्वादप्रकटीकरणाय मुखरीकुरुते। स्पष्टमेव मन्ये चापल्यचोदितमिदं कर्मेति। कुतोऽस्य पिपठिषाऽपेक्षिता वाचकानाम्? इति प्रश्नः समुदियत्। इदमस्तु कालिदासमुखेनैव समाधानम्—

“प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात्।

“ಅಭಿನವಭಾರತಿ”ಯ ಕೆಲವೊಂದು ವೈಶಿಷ್ಟ್ಯಗಳು

ಯತ್ಸಾರಸ್ವತರಸಸಿದ್ಧ ಏವ ಶುದ್ಧಃ ಸರ್ವೋದ್ಧಾ ವಿಲಸತಿ ವಾಚ್ಯವಾಚಕಾತ್ಮಾ | ಕಾಶ್ಮೀರೀ ಜಯತಿ ಜಗದ್ಧಿತಾವತಾರಃ ಸ ಶ್ರೀಮಾನಭಿನವಗುಪ್ತದೇಶಿಕೇಂದ್ರಃ ||

—ಗುರುನಾಥಪರಾಮರ್ಶಃ

रसाभासो निरस्यते—३

रसाभासरूपेण नूनं किलैतान्प्रवच्मो वयं नान्यथा विद्यमानान्। यदा वाऽऽग्रहास्तादृशा लोकबाह्या भवेयुस्तदा ते जने नीरसास्स्युः॥३३॥

अतो ह्यवादीद्ध्वनिकृत्पुरैव रसास्तदाभासमुखास्समस्ताः। रसादिरुपेण कृतौ प्रतिष्ठा व्यङ्ग्याध्वनि स्वादपरा भवन्ति[1]॥३४॥

रावणव्यपदेशेन यल्लोचनकृदीरितम्। तत्कवेस्तु विवक्षाया अधीनमिति मन्मतम् [2]॥३५॥

रसाभासो निरस्यते—२

अनया हि दृष्ट्या तदेवमभ्युपगम्यते यन्महाकाव्य-महाकथा(Epic Novel)-नाटक-प्रकरणादयो नितरां भूमभावभरिता गुरुसाहित्यप्रकाराः प्रविलसन्तीति। किन्तु खण्डकाव्य-गीतकाव्य(रागकाव्य)-मुक्तक-प्रहसन-नाटिका-भाणादिरञ्जनमात्रावसिता लघुसाहित्यप्रकारा इत्यप्यनुमीयते। परमिदमवधेयं यत्काव्यस्य लघुत्वं वा गुरुत्वं गात्रमात्रेण न निश्चीयते किञ्च गात्रस्यापि कापि गुणवत्ता दरीदृश्यते। यदाहुराङ्ग्लेयवाचि— “Quantity is also a quality” इति। तथापि समृद्धविभावानुभावादिसमग्रीनिर्माणक्षमा वक्रोक्तिमाध्यमद्वारा ध्वन्यमाना परमौचित्यवल्गिता साहिती या कापि रसिकानां रसानन्दमहोत्सवे पर्यवस्यतीति निश्चप्रचम्। केवलं गुरुसाहित्यप्रकार

रसाभासो निरस्यते—१

मुरलिकामरुता मरुतामपि श्रुतिचयं शिशिरीकुरुते च यः। जगति कामरुतार्तजनावन- व्यसनितालसनोऽस्तु मुदे स नः॥१॥

आत्मानुभूतिमुकुरे परिदृश्यमानं भावप्रपञ्चसकलं निरपेक्ष्यदीप्त्या । सार्वत्रिकानुभवमात्रकषप्रमृष्टं मन्ये सुवर्णमयभूषणमित्यजस्रम्॥२॥

मानवस्य मूलभूतचोदनानुरोधं रस-पुरुषार्थसमीक्षणम्

तिर्यग्जन्तुभिः सह मानवः कतिपयांशेषु साम्यमावहति। आहार-निद्रा-भय-मैथुनानीत्येतानि सर्वजन्तुसाधारणानि; यानि मूलभूतचोदनानीति कथ्यन्ते। प्रथमं तावदेतेषां स्वरूपं परिशीलयामः।

Demystification in SL Bhyrappa's 'Parva'

To analyse and explore the roots of life, the nature of truth and evil and to probe into human relations, Dr. SL Bhyrappa makes use of myths, legends, rituals and rites in his novels. This gives him ample scope to comprehend contemporary life against the backdrop of the past, and to interpret the past from the contemporary view point. Myths related to natural phenomena such as rain, the spring season, rivers, floods, mountains, cataracts and eclipses are effectively used in ‘Vamshavruksha’, ‘Jalapatha’, ‘Grahana’, ‘Parva’ and other works.