
३. अलङ्कारसुधानिधेः स्वरूपं तत्कर्तृत्वं च
यदा हि उपात्तविद्यो द्वितीयः सङ्गमः स्वयं राज्यधुराम् अवोढ तदा सारस्वतानि कार्याणि निर्वर्तयितुं सायणाचार्येण पर्याप्तः अवसरोऽलम्भि। तथा हि उदयगिरिस्थितेन तेन १३५५ वर्षस्य १३६५ वर्षस्य चान्तराले विद्यमाने संवत्सराणां दशके अलङ्कारसुधानिधिः प्रणीत इति प्रतीमः॥
अलङ्कारसुधानिधौ उन्मेषनामानः सन्ति त्रयोऽध्यायाः। (वृत्तौ क्वचिदुल्लासशब्दः प्रयुक्त इत्यन्यदेतत्।) प्रथम उन्मेषः काव्यमार्गप्रतिष्ठापनमिति...

२. रचयिता
२.१. अन्वयो गुरवश्च
सायणाचार्यः कर्णाटमध्यूषुषोः विप्रदम्पत्योः श्रीमती-मायणयोः पुत्रत्वेन जज्ञे। स हि कुलधनमिव बिभ्राणः श्रौतं तेजः गोत्रेण भारद्वाजः सूत्रेण बौधायनः स्वाध्यायेन यजुषा तैत्तिरीयः कुलेन होय्सळ-कार्णाटश्च बभूव। तत्कुलवृद्धाः हासन-शिवमोग्ग-चिक्कमगळूरुनामकेषु साम्प्रतं प्रसिद्धेषु प्रदेशेषु अवात्सुरिति तद्विदो वदन्ति। इमे च प्रदेशाः पुण्यक्षेत्रं शृङ्गगिरिं निकषा सन्ति, यत्र गतः सायणाचार्यः सर्वा अप्यनवद्या विद्या अधिजगे।...

अलङ्कारसुधानिधिः श्रौत्रार्हन्तीचणेन वेदभाष्यकृता तत्रभवता श्रीसायणाचार्येण विरचितो ग्रन्थः। काव्यमीमांसां विशदयतानेन कारिका-वृत्ति-उदाहरणपद्यात्मकः साम्प्रदायिकः समश्रायि सन्दर्भणक्रमः। सायणाचार्यानुजेन भोगनाथेन प्रणीतान्यत्रत्यानि सम्यञ्चि उदाहरणपद्यानि ग्रन्थकर्तुरनितरसाधारणं मनोवाक्कायपटिमानं परिचाययन्ति, विजयनगरसाम्राज्यसम्बद्धान् नैकान् विशिष्टान् विषयान् अभिव्यञ्जयन्ति च। आनन्दवर्धनोद्घाटितेन विवेकवीध्रेण शास्त्रवर्त्मना क्रममाणः...